Original

तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् ।अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ॥ ८९ ॥

Segmented

तम् पुनः परिवव्रुः ते तव पुत्रा रथ-उत्तमम् अन्यम् च रथम् आस्थाय द्रोणः प्रहरताम् वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s