Original

साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ।प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥ ८८ ॥

Segmented

स अश्व-सूत-ध्वजम् यानम् द्रोणस्य अपोथयत् तदा प्रामृद्नात् च बहून् योधान् वायुः वृक्षान् इव ओजसा

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
प्रामृद्नात् प्रमृद् pos=v,p=3,n=s,l=lan
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
वायुः वायु pos=n,g=m,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s