Original

अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः ।द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥ ८७ ॥

Segmented

अथ उद्भ्राम्य गदाम् भीमः काल-दण्डम् इव अन्तकः द्रोणाय अवसृजत् राजन् स रथाद् अवपुप्लुवे

Analysis

Word Lemma Parse
अथ अथ pos=i
उद्भ्राम्य उद्भ्रम् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अवसृजत् अवसृज् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवपुप्लुवे अवप्लु pos=v,p=3,n=s,l=lit