Original

अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते ।यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ।एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥ ८६ ॥

Segmented

अद्य तद् विपरीतम् ते वदतो ऽस्मासु दृश्यते यदि शत्रुम् त्वम् आत्मानम् मन्यसे तत् तथा अस्तु इह एष ते सदृशम् शत्रोः कर्म भीमः करोमि अहम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तद् तद् pos=n,g=n,c=1,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
ऽस्मासु मद् pos=n,g=,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इह इह pos=i
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s