Original

पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् ।इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ ८५ ॥

Segmented

पिता नः त्वम् गुरुः बन्धुः तथा पुत्रा हि ते वयम् इति मन्यामहे सर्वे भवन्तम् प्रणताः स्थिताः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तथा तथा pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
इति इति pos=i
मन्यामहे मन् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तम् भवत् pos=a,g=m,c=2,n=s
प्रणताः प्रणम् pos=va,g=m,c=1,n=p,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part