Original

अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः ।क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ ८२ ॥

Segmented

अथ भीमः तु तत् श्रुत्वा गुरोः वाक्यम् अपेत-भीः क्रुद्धः प्रोवाच वै द्रोणम् रक्त-ताम्र-ईक्षणः श्वसन्

Analysis

Word Lemma Parse
अथ अथ pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वै वै pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part