Original

भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् ।मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥ ८० ॥

Segmented

भीमसेन न ते शक्यम् प्रवेष्टुम् अरि-वाहिनीम् माम् अ निर्जित्य समरे शत्रु-मध्ये महा-बल

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
प्रवेष्टुम् प्रविश् pos=vi
अरि अरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
निर्जित्य निर्जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s