Original

लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः ।अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ ८ ॥

Segmented

लोक-उपक्रोश-भीरु-त्वात् धर्मराजो महा-यशाः अचिन्तयत् महा-बाहुः शैनेयस्य रथम् प्रति

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
उपक्रोश उपक्रोश pos=n,comp=y
भीरु भीरु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i