Original

स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा ।भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ ७९ ॥

Segmented

स मन्यमानः तु आचार्यः मे अयम् फल्गुनो यथा भीमः करिष्यते पूजाम् इति उवाच वृकोदरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
यथा यथा pos=i
भीमः भीम pos=n,g=m,c=1,n=s
करिष्यते कृ pos=v,p=3,n=s,l=lrt
पूजाम् पूजा pos=n,g=f,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s