Original

ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव ।ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ ७८ ॥

Segmented

ललाटे अताडयत् च एनम् नाराचेन स्मयन्न् इव ऊर्ध्व-रश्मिः इव आदित्यः विबभौ तत्र पाण्डवः

Analysis

Word Lemma Parse
ललाटे ललाट pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s