Original

पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् ।तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ ७७ ॥

Segmented

पुनः च अतीत्य वेगेन द्रोण-अनीकम् उपाद्रवत् तम् अवारयद् आचार्यो वेला इव उद्वृत्तम् अर्णवम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
अतीत्य अती pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अवारयद् वारय् pos=v,p=3,n=s,l=lan
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
उद्वृत्तम् उद्वृत् pos=va,g=m,c=2,n=s,f=part
अर्णवम् अर्णव pos=n,g=m,c=2,n=s