Original

त्रासिताः शरभस्येव गर्जितेन वने मृगाः ।प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ॥ ७६ ॥

Segmented

त्रासिताः शरभस्य इव गर्जितेन वने मृगाः प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
त्रासिताः त्रासय् pos=va,g=m,c=1,n=p,f=part
शरभस्य शरभ pos=n,g=m,c=6,n=s
इव इव pos=i
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
द्विरदाः द्विरद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p