Original

सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः ।दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥ ७५ ॥

Segmented

सो अचिरेण एव कालेन तद् गज-अनीकम् आशुगैः दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समभ्यस्य समभ्यस् pos=vi
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s