Original

स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् ।अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥ ७४ ॥

Segmented

स तान् अतीत्य वेगेन द्रोण-अनीकम् उपाद्रवत् अग्रतस् च गज-अनीकम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
अग्रतस् अग्रतस् pos=i
pos=i
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan