Original

तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी ।अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥ ७२ ॥

Segmented

तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी अभ्यवर्तत वेगेन सिंहः क्षुद्र-मृगान् इव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
इव इव pos=i