Original

विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः ।संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ॥ ७१ ॥

Segmented

विविधै रथिनाम् श्रेष्ठाः सह सैन्यैः सह अनुगैः संयत्ताः समरे शूरा भीमसेनम् उपाद्रवन्

Analysis

Word Lemma Parse
विविधै विविध pos=a,g=m,c=3,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सह सह pos=i
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
सह सह pos=i
अनुगैः अनुग pos=a,g=m,c=3,n=p
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan