Original

वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः ।अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥ ७० ॥

Segmented

वृन्दारकः सुहस्तः च सुषेणो दीर्घलोचनः अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः

Analysis

Word Lemma Parse
वृन्दारकः वृन्दारक pos=n,g=m,c=1,n=s
सुहस्तः सुहस्त pos=n,g=m,c=1,n=s
pos=i
सुषेणो सुषेण pos=n,g=m,c=1,n=s
दीर्घलोचनः दीर्घलोचन pos=n,g=m,c=1,n=s
अभयो अभय pos=n,g=m,c=1,n=s
रौद्रकर्मा रौद्रकर्मन् pos=n,g=m,c=1,n=s
pos=i
सुवर्मा सुवर्मन् pos=n,g=m,c=1,n=s
दुर्विमोचनः दुर्विमोचन pos=n,g=m,c=1,n=s