Original

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् ।चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ।नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ॥ ७ ॥

Segmented

अपश्यन् सात्यकिम् च अपि वृष्णीनाम् प्रवरम् रथम् चिन्तया अभिपरी-अङ्गः धर्मराजो युधिष्ठिरः न अध्यगच्छत् तदा शान्तिम् तौ अपश्यन् नर-ऋषभौ

Analysis

Word Lemma Parse
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
अभिपरी अभिपरी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d