Original

दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा ।विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥ ६९ ॥

Segmented

दुर्मुखो दुःसहः च एव विकर्णः च शलः तथा विन्द-अनुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः

Analysis

Word Lemma Parse
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
शलः शल pos=n,g=m,c=1,n=s
तथा तथा pos=i
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
सुमुखो सुमुख pos=n,g=m,c=1,n=s
दीर्घबाहुः दीर्घबाहु pos=n,g=m,c=1,n=s
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s