Original

तं ससेना महाराज सोदर्याः पर्यवारयन् ।दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥ ६८ ॥

Segmented

तम् स सेनाः महा-राज सोदर्याः पर्यवारयन् दुःशलः चित्रसेनः च कुण्डभेदी विविंशतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
सेनाः सेना pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
दुःशलः दुःशल pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
कुण्डभेदी कुण्डभेदिन् pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s