Original

तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः ।पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥ ६७ ॥

Segmented

तम् प्रयान्तम् महा-बाहुम् पाञ्चालाः सह सोमकाः पृष्ठतो ऽनुययुः शूरा मघवन्तम् इव अमराः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
शूरा शूर pos=n,g=m,c=1,n=p
मघवन्तम् मघवन् pos=n,g=,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p