Original

आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना ।सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥ ६६ ॥

Segmented

आरुजन् विरुजन् पार्थो ज्याम् विकर्षन् च पाणिना सो ऽवकर्षन् विकर्षन् च सेना-अग्रम् समलोडयत्

Analysis

Word Lemma Parse
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
विरुजन् विरुज् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
pos=i
पाणिना पाणि pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवकर्षन् अवकृष् pos=va,g=m,c=1,n=s,f=part
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
pos=i
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
समलोडयत् संलोडय् pos=v,p=3,n=s,l=lan