Original

विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः ।दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ॥ ६४ ॥

Segmented

विनद्य सिंहनादम् च ज्याम् विकर्षन् पुनः पुनः दर्शयन् घोरम् आत्मानम् अमित्रान् सहसा अभ्ययात्

Analysis

Word Lemma Parse
विनद्य विनद् pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
ज्याम् ज्या pos=n,g=f,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
घोरम् घोर pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan