Original

गच्छ गच्छेति च पुनर्भीमसेनमभाषत ।भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः ।आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥ ६३ ॥

Segmented

गच्छ गच्छ इति च पुनः भीमसेनम् अभाषत भृशम् स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः आहत्य दुन्दुभिम् भीमः शङ्खम् प्रध्माय च असकृत्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
पुनः पुनर् pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रियंकरः प्रियंकर pos=a,g=m,c=1,n=s
आहत्य आहन् pos=vi
दुन्दुभिम् दुन्दुभि pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रध्माय प्रधम् pos=vi
pos=i
असकृत् असकृत् pos=i