Original

स भीमस्त्वरया युक्तो याहि यत्र धनंजयः ।मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया ।दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ॥ ६२ ॥

Segmented

स भीमः त्वरया युक्तो याहि यत्र धनंजयः मुह्यन्ति इव हि मे सर्वा धनञ्जय-दिदृक्षया दिशः स प्रदिशः पार्थ सात्वतस्य च कारणात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
इव इव pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
कारणात् कारण pos=n,g=n,c=5,n=s