Original

नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ।कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥ ६० ॥

Segmented

नूनम् व्यसनम् आपन्ने सु महत् सव्यसाचिनि कुरुभिः युध्यते सार्धम् सर्वैः चक्र-गदा-धरः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
सव्यसाचिनि सव्यसाचिन् pos=n,g=m,c=7,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
युध्यते युध् pos=v,p=3,n=s,l=lat
सार्धम् सार्धम् pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s