Original

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ ६ ॥

Segmented

सो अपश्यन् नर-शार्दूलम् वानर-ऋषभ-लक्षणम् गाण्डीवस्य च निर्घोषम् अशृण्वन् व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
अशृण्वन् अशृण्वत् pos=a,g=m,c=1,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s