Original

एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ।पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥ ५९ ॥

Segmented

एष वृष्णि-प्रवीरेन ध्मातः सलिलजो भृशम् पृथिवीम् च अन्तरिक्षम् च विनादयति शङ्ख-राज्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरेन प्रवीर pos=n,g=m,c=3,n=s
ध्मातः धम् pos=va,g=m,c=1,n=s,f=part
सलिलजो सलिलज pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
विनादयति विनादय् pos=v,p=3,n=s,l=lat
शङ्ख शङ्ख pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s