Original

तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ।पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ॥ ५८ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् त्रैलोक्य-त्रासनम् महत् पुनः भीमम् महा-बाहुः धर्मपुत्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
त्रासनम् त्रासन pos=a,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan