Original

पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः ।कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥ ५६ ॥

Segmented

पीत-रक्त-असित-सितैः वासोभिः च सु वेष्टितः कण्ठ-त्राणेन च बभौ स इन्द्रायुधः इव अम्बुदः

Analysis

Word Lemma Parse
पीत पीत pos=a,comp=y
रक्त रक्त pos=a,comp=y
असित असित pos=a,comp=y
सितैः सित pos=a,g=n,c=3,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
वेष्टितः वेष्टय् pos=va,g=m,c=1,n=s,f=part
कण्ठ कण्ठ pos=n,comp=y
त्राणेन त्राण pos=n,g=n,c=3,n=s
pos=i
बभौ भा pos=v,p=3,n=s,l=lit
pos=i
इन्द्रायुधः इन्द्रायुध pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s