Original

तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् ।विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ॥ ५५ ॥

Segmented

तस्य कार्ष्णायसम् वर्म हेम-चित्रम् महा-ऋद्धिमत् विबभौ पर्वत-श्लिष्टः स विद्युत् इव तोयदः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कार्ष्णायसम् कार्ष्णायस pos=a,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
पर्वत पर्वत pos=n,comp=y
श्लिष्टः श्लिष् pos=va,g=m,c=1,n=s,f=part
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s