Original

भीमसेनो महाबाहुः कवची शुभकुण्डली ।साङ्गदः सतनुत्राणः सशरी रथिनां वरः ॥ ५४ ॥

Segmented

भीमसेनो महा-बाहुः कवची शुभ-कुण्डली स अङ्गदः स तनुत्राणः स शरी रथिनाम् वरः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
pos=i
तनुत्राणः तनुत्राण pos=n,g=m,c=1,n=s
pos=i
शरी शरिन् pos=a,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s