Original

परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत ।आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥ ५३ ॥

Segmented

परिष्वक्तः तु कौन्तेयो धर्मराजेन भारत आघ्रातः च तथा मूर्ध्नि श्रावितः च आशिषः शुभाः

Analysis

Word Lemma Parse
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
आघ्रातः आघ्रा pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
pos=i
आशिषः आशिस् pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p