Original

ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः ।अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥ ५२ ॥

Segmented

ततो निक्षिप्य राजानम् धृष्टद्युम्नाय पाण्डवः अभिवाद्य गुरुम् ज्येष्ठम् प्रययौ यत्र फल्गुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निक्षिप्य निक्षिप् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
धृष्टद्युम्नाय धृष्टद्युम्न pos=n,g=m,c=4,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s