Original

नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन ।निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ ५१ ॥

Segmented

न अहत्वा समरे द्रोणो धृष्टद्युम्नम् कथंचन निग्रहम् धर्मराजस्य प्रकरिष्यति संयुगे

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
प्रकरिष्यति प्रकृ pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s