Original

सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् ।एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥ ४९ ॥

Segmented

सो ऽद्य यत्तो रणे पार्थम् परिरक्ष युधिष्ठिरम् एतत् हि सर्व-कार्यानाम् परमम् कृत्यम् आहवे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
परिरक्ष परिरक्ष् pos=v,p=2,n=s,l=lot
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
कार्यानाम् कार्य pos=n,g=n,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s