Original

न च मे गमने कृत्यं तादृक्पार्षत विद्यते ।यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ ४७ ॥

Segmented

न च मे गमने कृत्यम् तादृक् पार्षत विद्यते यादृशम् रक्षणे राज्ञः कार्यम् आत्ययिकम् हि नः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
गमने गमन pos=n,g=n,c=7,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
तादृक् तादृश् pos=a,g=n,c=1,n=s
पार्षत पार्षत pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=n,c=1,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p