Original

विदितं ते महाबाहो यथा द्रोणो महारथः ।ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ ४६ ॥

Segmented

विदितम् ते महा-बाहो यथा द्रोणो महा-रथः ग्रहणे धर्मराजस्य सर्व-उपायेन वर्तते

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
उपायेन उपाय pos=n,g=m,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat