Original

संजय उवाच ।एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् ।धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ।धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ ४५ ॥

Segmented

संजय उवाच एतावद् उक्त्वा प्रययौ परिदाय युधिष्ठिरम् धृष्टद्युम्नाय बलवान् सुहृद्भ्यः च पुनः पुनः धृष्टद्युम्नम् च इदम् आह भीमसेनो महा-बलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
परिदाय परिदा pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धृष्टद्युम्नाय धृष्टद्युम्न pos=n,g=m,c=4,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सुहृद्भ्यः सुहृद् pos=n,g=m,c=4,n=p
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s