Original

आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः ।समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥ ४४ ॥

Segmented

आज्ञाम् तु शिरसा बिभ्रद् एष गच्छामि मा शुचः समेत्य तान् नर-व्याघ्रान् ते दास्यामि संविदम्

Analysis

Word Lemma Parse
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
तु तु pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
समेत्य समे pos=vi
तान् तद् pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
संविदम् संविद् pos=n,g=f,c=2,n=s