Original

भीमसेन उवाच ।ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः ।तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ ४३ ॥

Segmented

भीमसेन उवाच ब्रह्म-ईशान-इन्द्र-वरुणान् अवहद् यः पुरा रथः तम् आस्थाय गतौ कृष्णौ न तयोः विद्यते भयम्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
ईशान ईशान pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुणान् वरुण pos=n,g=m,c=2,n=p
अवहद् वह् pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
रथः रथ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
गतौ गम् pos=va,g=m,c=1,n=d,f=part
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
विद्यते विद् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s