Original

न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ।चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ।पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥ ४२ ॥

Segmented

न ते अर्जुनः तथा ज्ञेयो ज्ञातव्यः सात्यकिः यथा चिकीर्षुः मद्-प्रियम् पार्थ प्रयातः सव्यसाचिनः पदवीम् दुर्गमाम् घोराम् अगम्याम् अकृतात्मभिः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तथा तथा pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
ज्ञातव्यः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यथा यथा pos=i
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
अगम्याम् अगम्य pos=a,g=f,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p