Original

स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः ।सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥ ४१ ॥

Segmented

स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः सात्यकिः च महा-वीर्यः कर्तव्यम् यदि मन्यसे वचनम् मम धर्म-ज्ञ ज्येष्ठो भ्राता भवामि ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s