Original

तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ।यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ॥ ४० ॥

Segmented

तस्मात् कृष्णो रणे नूनम् युध्यते युद्ध-कोविदः यस्य वीर्यवतो वीर्यम् उपजीवन्ति पाण्डवाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
नूनम् नूनम् pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat
युद्ध युद्ध pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वीर्यवतो वीर्यवत् pos=a,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p