Original

नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः ।चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ ४ ॥

Segmented

न अपश्यत् शरणम् किंचिद् धर्मराजो युधिष्ठिरः चिन्तयामास राज-इन्द्र कथम् एतद् भविष्यति

Analysis

Word Lemma Parse
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
शरणम् शरण pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt