Original

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ।स तं महारथं पश्चादनुयातस्तवानुजम् ।तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥ ३९ ॥

Segmented

तम् विद्धि पुरुष-व्याघ्रम् सात्वतम् च महा-रथम् स तम् महा-रथम् पश्चाद् अनुयातः ते अनुजम् तम् अपश्यन् महा-बाहुम् अहम् विन्दामि कश्मलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पश्चाद् पश्चात् pos=i
अनुयातः अनुया pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनुजम् अनुज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विन्दामि विद् pos=v,p=1,n=s,l=lat
कश्मलम् कश्मल pos=n,g=n,c=2,n=s