Original

वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ।तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥ ३८ ॥

Segmented

वर्धते हविषा इव अग्निः इध्यमानः पुनः पुनः तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्

Analysis

Word Lemma Parse
वर्धते वृध् pos=v,p=3,n=s,l=lat
हविषा हविस् pos=n,g=n,c=3,n=s
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इध्यमानः इन्ध् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
कश्मलम् कश्मल pos=n,g=n,c=2,n=s