Original

व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः ।चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ॥ ३६ ॥

Segmented

व्यूढ-उरस्कः महा-स्कन्धः मत्त-द्विरद-विक्रमः चकोर-नेत्रः ताम्र-अक्षः द्विषताम् अघ-वर्धनः

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
चकोर चकोर pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अघ अघ pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s