Original

यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ।स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥ ३४ ॥

Segmented

यम् भयेषु अभिगच्छन्ति सहस्राक्षम् इव अमराः स शूरः सैन्धव-प्रेप्सुः अन्वयाद् भारतीम् चमूम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
भयेषु भय pos=n,g=n,c=7,n=p
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सैन्धव सैन्धव pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
अन्वयाद् अनुया pos=v,p=3,n=s,l=lun
भारतीम् भारत pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s