Original

तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ।यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥ ३३ ॥

Segmented

तस्मिन् विनिहते नूनम् युध्यते ऽसौ जनार्दनः यस्य सत्त्ववतो वीर्यम् उपजीवन्ति पाण्डवाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
नूनम् नूनम् pos=i
युध्यते युध् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सत्त्ववतो सत्त्ववत् pos=a,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p